| Singular | Dual | Plural | |
| Nominative |
आशुषेणम्
āśuṣeṇam |
आशुषेणे
āśuṣeṇe |
आशुषेणानि
āśuṣeṇāni |
| Vocative |
आशुषेण
āśuṣeṇa |
आशुषेणे
āśuṣeṇe |
आशुषेणानि
āśuṣeṇāni |
| Accusative |
आशुषेणम्
āśuṣeṇam |
आशुषेणे
āśuṣeṇe |
आशुषेणानि
āśuṣeṇāni |
| Instrumental |
आशुषेणेन
āśuṣeṇena |
आशुषेणाभ्याम्
āśuṣeṇābhyām |
आशुषेणैः
āśuṣeṇaiḥ |
| Dative |
आशुषेणाय
āśuṣeṇāya |
आशुषेणाभ्याम्
āśuṣeṇābhyām |
आशुषेणेभ्यः
āśuṣeṇebhyaḥ |
| Ablative |
आशुषेणात्
āśuṣeṇāt |
आशुषेणाभ्याम्
āśuṣeṇābhyām |
आशुषेणेभ्यः
āśuṣeṇebhyaḥ |
| Genitive |
आशुषेणस्य
āśuṣeṇasya |
आशुषेणयोः
āśuṣeṇayoḥ |
आशुषेणानाम्
āśuṣeṇānām |
| Locative |
आशुषेणे
āśuṣeṇe |
आशुषेणयोः
āśuṣeṇayoḥ |
आशुषेणेषु
āśuṣeṇeṣu |