Sanskrit tools

Sanskrit declension


Declension of आशुषेण āśuṣeṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आशुषेणम् āśuṣeṇam
आशुषेणे āśuṣeṇe
आशुषेणानि āśuṣeṇāni
Vocative आशुषेण āśuṣeṇa
आशुषेणे āśuṣeṇe
आशुषेणानि āśuṣeṇāni
Accusative आशुषेणम् āśuṣeṇam
आशुषेणे āśuṣeṇe
आशुषेणानि āśuṣeṇāni
Instrumental आशुषेणेन āśuṣeṇena
आशुषेणाभ्याम् āśuṣeṇābhyām
आशुषेणैः āśuṣeṇaiḥ
Dative आशुषेणाय āśuṣeṇāya
आशुषेणाभ्याम् āśuṣeṇābhyām
आशुषेणेभ्यः āśuṣeṇebhyaḥ
Ablative आशुषेणात् āśuṣeṇāt
आशुषेणाभ्याम् āśuṣeṇābhyām
आशुषेणेभ्यः āśuṣeṇebhyaḥ
Genitive आशुषेणस्य āśuṣeṇasya
आशुषेणयोः āśuṣeṇayoḥ
आशुषेणानाम् āśuṣeṇānām
Locative आशुषेणे āśuṣeṇe
आशुषेणयोः āśuṣeṇayoḥ
आशुषेणेषु āśuṣeṇeṣu