| Singular | Dual | Plural |
| Nominative |
आशुसंधेयः
āśusaṁdheyaḥ
|
आशुसंधेयौ
āśusaṁdheyau
|
आशुसंधेयाः
āśusaṁdheyāḥ
|
| Vocative |
आशुसंधेय
āśusaṁdheya
|
आशुसंधेयौ
āśusaṁdheyau
|
आशुसंधेयाः
āśusaṁdheyāḥ
|
| Accusative |
आशुसंधेयम्
āśusaṁdheyam
|
आशुसंधेयौ
āśusaṁdheyau
|
आशुसंधेयान्
āśusaṁdheyān
|
| Instrumental |
आशुसंधेयेन
āśusaṁdheyena
|
आशुसंधेयाभ्याम्
āśusaṁdheyābhyām
|
आशुसंधेयैः
āśusaṁdheyaiḥ
|
| Dative |
आशुसंधेयाय
āśusaṁdheyāya
|
आशुसंधेयाभ्याम्
āśusaṁdheyābhyām
|
आशुसंधेयेभ्यः
āśusaṁdheyebhyaḥ
|
| Ablative |
आशुसंधेयात्
āśusaṁdheyāt
|
आशुसंधेयाभ्याम्
āśusaṁdheyābhyām
|
आशुसंधेयेभ्यः
āśusaṁdheyebhyaḥ
|
| Genitive |
आशुसंधेयस्य
āśusaṁdheyasya
|
आशुसंधेययोः
āśusaṁdheyayoḥ
|
आशुसंधेयानाम्
āśusaṁdheyānām
|
| Locative |
आशुसंधेये
āśusaṁdheye
|
आशुसंधेययोः
āśusaṁdheyayoḥ
|
आशुसंधेयेषु
āśusaṁdheyeṣu
|