Sanskrit tools

Sanskrit declension


Declension of आशुसंधेय āśusaṁdheya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आशुसंधेयम् āśusaṁdheyam
आशुसंधेये āśusaṁdheye
आशुसंधेयानि āśusaṁdheyāni
Vocative आशुसंधेय āśusaṁdheya
आशुसंधेये āśusaṁdheye
आशुसंधेयानि āśusaṁdheyāni
Accusative आशुसंधेयम् āśusaṁdheyam
आशुसंधेये āśusaṁdheye
आशुसंधेयानि āśusaṁdheyāni
Instrumental आशुसंधेयेन āśusaṁdheyena
आशुसंधेयाभ्याम् āśusaṁdheyābhyām
आशुसंधेयैः āśusaṁdheyaiḥ
Dative आशुसंधेयाय āśusaṁdheyāya
आशुसंधेयाभ्याम् āśusaṁdheyābhyām
आशुसंधेयेभ्यः āśusaṁdheyebhyaḥ
Ablative आशुसंधेयात् āśusaṁdheyāt
आशुसंधेयाभ्याम् āśusaṁdheyābhyām
आशुसंधेयेभ्यः āśusaṁdheyebhyaḥ
Genitive आशुसंधेयस्य āśusaṁdheyasya
आशुसंधेययोः āśusaṁdheyayoḥ
आशुसंधेयानाम् āśusaṁdheyānām
Locative आशुसंधेये āśusaṁdheye
आशुसंधेययोः āśusaṁdheyayoḥ
आशुसंधेयेषु āśusaṁdheyeṣu