Singular | Dual | Plural | |
Nominative |
आशुहेमा
āśuhemā |
आशुहेमानौ
āśuhemānau |
आशुहेमानः
āśuhemānaḥ |
Vocative |
आशुहेमन्
āśuheman |
आशुहेमानौ
āśuhemānau |
आशुहेमानः
āśuhemānaḥ |
Accusative |
आशुहेमानम्
āśuhemānam |
आशुहेमानौ
āśuhemānau |
आशुहेम्नः
āśuhemnaḥ |
Instrumental |
आशुहेम्ना
āśuhemnā |
आशुहेमभ्याम्
āśuhemabhyām |
आशुहेमभिः
āśuhemabhiḥ |
Dative |
आशुहेम्ने
āśuhemne |
आशुहेमभ्याम्
āśuhemabhyām |
आशुहेमभ्यः
āśuhemabhyaḥ |
Ablative |
आशुहेम्नः
āśuhemnaḥ |
आशुहेमभ्याम्
āśuhemabhyām |
आशुहेमभ्यः
āśuhemabhyaḥ |
Genitive |
आशुहेम्नः
āśuhemnaḥ |
आशुहेम्नोः
āśuhemnoḥ |
आशुहेम्नाम्
āśuhemnām |
Locative |
आशुहेम्नि
āśuhemni आशुहेमनि āśuhemani |
आशुहेम्नोः
āśuhemnoḥ |
आशुहेमसु
āśuhemasu |