Sanskrit tools

Sanskrit declension


Declension of आशुहेमन् āśuheman, m.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative आशुहेमा āśuhemā
आशुहेमानौ āśuhemānau
आशुहेमानः āśuhemānaḥ
Vocative आशुहेमन् āśuheman
आशुहेमानौ āśuhemānau
आशुहेमानः āśuhemānaḥ
Accusative आशुहेमानम् āśuhemānam
आशुहेमानौ āśuhemānau
आशुहेम्नः āśuhemnaḥ
Instrumental आशुहेम्ना āśuhemnā
आशुहेमभ्याम् āśuhemabhyām
आशुहेमभिः āśuhemabhiḥ
Dative आशुहेम्ने āśuhemne
आशुहेमभ्याम् āśuhemabhyām
आशुहेमभ्यः āśuhemabhyaḥ
Ablative आशुहेम्नः āśuhemnaḥ
आशुहेमभ्याम् āśuhemabhyām
आशुहेमभ्यः āśuhemabhyaḥ
Genitive आशुहेम्नः āśuhemnaḥ
आशुहेम्नोः āśuhemnoḥ
आशुहेम्नाम् āśuhemnām
Locative आशुहेम्नि āśuhemni
आशुहेमनि āśuhemani
आशुहेम्नोः āśuhemnoḥ
आशुहेमसु āśuhemasu