Singular | Dual | Plural | |
Nominative |
आशुहेषाः
āśuheṣāḥ |
आशुहेषसौ
āśuheṣasau |
आशुहेषसः
āśuheṣasaḥ |
Vocative |
आशुहेषः
āśuheṣaḥ |
आशुहेषसौ
āśuheṣasau |
आशुहेषसः
āśuheṣasaḥ |
Accusative |
आशुहेषसम्
āśuheṣasam |
आशुहेषसौ
āśuheṣasau |
आशुहेषसः
āśuheṣasaḥ |
Instrumental |
आशुहेषसा
āśuheṣasā |
आशुहेषोभ्याम्
āśuheṣobhyām |
आशुहेषोभिः
āśuheṣobhiḥ |
Dative |
आशुहेषसे
āśuheṣase |
आशुहेषोभ्याम्
āśuheṣobhyām |
आशुहेषोभ्यः
āśuheṣobhyaḥ |
Ablative |
आशुहेषसः
āśuheṣasaḥ |
आशुहेषोभ्याम्
āśuheṣobhyām |
आशुहेषोभ्यः
āśuheṣobhyaḥ |
Genitive |
आशुहेषसः
āśuheṣasaḥ |
आशुहेषसोः
āśuheṣasoḥ |
आशुहेषसाम्
āśuheṣasām |
Locative |
आशुहेषसि
āśuheṣasi |
आशुहेषसोः
āśuheṣasoḥ |
आशुहेषःसु
āśuheṣaḥsu आशुहेषस्सु āśuheṣassu |