| Singular | Dual | Plural | |
| Nominative |
आशिष्ठा
āśiṣṭhā |
आशिष्ठे
āśiṣṭhe |
आशिष्ठाः
āśiṣṭhāḥ |
| Vocative |
आशिष्ठे
āśiṣṭhe |
आशिष्ठे
āśiṣṭhe |
आशिष्ठाः
āśiṣṭhāḥ |
| Accusative |
आशिष्ठाम्
āśiṣṭhām |
आशिष्ठे
āśiṣṭhe |
आशिष्ठाः
āśiṣṭhāḥ |
| Instrumental |
आशिष्ठया
āśiṣṭhayā |
आशिष्ठाभ्याम्
āśiṣṭhābhyām |
आशिष्ठाभिः
āśiṣṭhābhiḥ |
| Dative |
आशिष्ठायै
āśiṣṭhāyai |
आशिष्ठाभ्याम्
āśiṣṭhābhyām |
आशिष्ठाभ्यः
āśiṣṭhābhyaḥ |
| Ablative |
आशिष्ठायाः
āśiṣṭhāyāḥ |
आशिष्ठाभ्याम्
āśiṣṭhābhyām |
आशिष्ठाभ्यः
āśiṣṭhābhyaḥ |
| Genitive |
आशिष्ठायाः
āśiṣṭhāyāḥ |
आशिष्ठयोः
āśiṣṭhayoḥ |
आशिष्ठानाम्
āśiṣṭhānām |
| Locative |
आशिष्ठायाम्
āśiṣṭhāyām |
आशिष्ठयोः
āśiṣṭhayoḥ |
आशिष्ठासु
āśiṣṭhāsu |