Sanskrit tools

Sanskrit declension


Declension of आशिष्ठा āśiṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आशिष्ठा āśiṣṭhā
आशिष्ठे āśiṣṭhe
आशिष्ठाः āśiṣṭhāḥ
Vocative आशिष्ठे āśiṣṭhe
आशिष्ठे āśiṣṭhe
आशिष्ठाः āśiṣṭhāḥ
Accusative आशिष्ठाम् āśiṣṭhām
आशिष्ठे āśiṣṭhe
आशिष्ठाः āśiṣṭhāḥ
Instrumental आशिष्ठया āśiṣṭhayā
आशिष्ठाभ्याम् āśiṣṭhābhyām
आशिष्ठाभिः āśiṣṭhābhiḥ
Dative आशिष्ठायै āśiṣṭhāyai
आशिष्ठाभ्याम् āśiṣṭhābhyām
आशिष्ठाभ्यः āśiṣṭhābhyaḥ
Ablative आशिष्ठायाः āśiṣṭhāyāḥ
आशिष्ठाभ्याम् āśiṣṭhābhyām
आशिष्ठाभ्यः āśiṣṭhābhyaḥ
Genitive आशिष्ठायाः āśiṣṭhāyāḥ
आशिष्ठयोः āśiṣṭhayoḥ
आशिष्ठानाम् āśiṣṭhānām
Locative आशिष्ठायाम् āśiṣṭhāyām
आशिष्ठयोः āśiṣṭhayoḥ
आशिष्ठासु āśiṣṭhāsu