Sanskrit tools

Sanskrit declension


Declension of आशुषाण āśuṣāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आशुषाणम् āśuṣāṇam
आशुषाणे āśuṣāṇe
आशुषाणानि āśuṣāṇāni
Vocative आशुषाण āśuṣāṇa
आशुषाणे āśuṣāṇe
आशुषाणानि āśuṣāṇāni
Accusative आशुषाणम् āśuṣāṇam
आशुषाणे āśuṣāṇe
आशुषाणानि āśuṣāṇāni
Instrumental आशुषाणेन āśuṣāṇena
आशुषाणाभ्याम् āśuṣāṇābhyām
आशुषाणैः āśuṣāṇaiḥ
Dative आशुषाणाय āśuṣāṇāya
आशुषाणाभ्याम् āśuṣāṇābhyām
आशुषाणेभ्यः āśuṣāṇebhyaḥ
Ablative आशुषाणात् āśuṣāṇāt
आशुषाणाभ्याम् āśuṣāṇābhyām
आशुषाणेभ्यः āśuṣāṇebhyaḥ
Genitive आशुषाणस्य āśuṣāṇasya
आशुषाणयोः āśuṣāṇayoḥ
आशुषाणानाम् āśuṣāṇānām
Locative आशुषाणे āśuṣāṇe
आशुषाणयोः āśuṣāṇayoḥ
आशुषाणेषु āśuṣāṇeṣu