Sanskrit tools

Sanskrit declension


Declension of आशृत āśṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आशृतः āśṛtaḥ
आशृतौ āśṛtau
आशृताः āśṛtāḥ
Vocative आशृत āśṛta
आशृतौ āśṛtau
आशृताः āśṛtāḥ
Accusative आशृतम् āśṛtam
आशृतौ āśṛtau
आशृतान् āśṛtān
Instrumental आशृतेन āśṛtena
आशृताभ्याम् āśṛtābhyām
आशृतैः āśṛtaiḥ
Dative आशृताय āśṛtāya
आशृताभ्याम् āśṛtābhyām
आशृतेभ्यः āśṛtebhyaḥ
Ablative आशृतात् āśṛtāt
आशृताभ्याम् āśṛtābhyām
आशृतेभ्यः āśṛtebhyaḥ
Genitive आशृतस्य āśṛtasya
आशृतयोः āśṛtayoḥ
आशृतानाम् āśṛtānām
Locative आशृते āśṛte
आशृतयोः āśṛtayoḥ
आशृतेषु āśṛteṣu