Sanskrit tools

Sanskrit declension


Declension of आशृता āśṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आशृता āśṛtā
आशृते āśṛte
आशृताः āśṛtāḥ
Vocative आशृते āśṛte
आशृते āśṛte
आशृताः āśṛtāḥ
Accusative आशृताम् āśṛtām
आशृते āśṛte
आशृताः āśṛtāḥ
Instrumental आशृतया āśṛtayā
आशृताभ्याम् āśṛtābhyām
आशृताभिः āśṛtābhiḥ
Dative आशृतायै āśṛtāyai
आशृताभ्याम् āśṛtābhyām
आशृताभ्यः āśṛtābhyaḥ
Ablative आशृतायाः āśṛtāyāḥ
आशृताभ्याम् āśṛtābhyām
आशृताभ्यः āśṛtābhyaḥ
Genitive आशृतायाः āśṛtāyāḥ
आशृतयोः āśṛtayoḥ
आशृतानाम् āśṛtānām
Locative आशृतायाम् āśṛtāyām
आशृतयोः āśṛtayoḥ
आशृतासु āśṛtāsu