Sanskrit tools

Sanskrit declension


Declension of आशृत āśṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आशृतम् āśṛtam
आशृते āśṛte
आशृतानि āśṛtāni
Vocative आशृत āśṛta
आशृते āśṛte
आशृतानि āśṛtāni
Accusative आशृतम् āśṛtam
आशृते āśṛte
आशृतानि āśṛtāni
Instrumental आशृतेन āśṛtena
आशृताभ्याम् āśṛtābhyām
आशृतैः āśṛtaiḥ
Dative आशृताय āśṛtāya
आशृताभ्याम् āśṛtābhyām
आशृतेभ्यः āśṛtebhyaḥ
Ablative आशृतात् āśṛtāt
आशृताभ्याम् āśṛtābhyām
आशृतेभ्यः āśṛtebhyaḥ
Genitive आशृतस्य āśṛtasya
आशृतयोः āśṛtayoḥ
आशृतानाम् āśṛtānām
Locative आशृते āśṛte
आशृतयोः āśṛtayoḥ
आशृतेषु āśṛteṣu