Sanskrit tools

Sanskrit declension


Declension of आशोका āśokā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आशोका āśokā
आशोके āśoke
आशोकाः āśokāḥ
Vocative आशोके āśoke
आशोके āśoke
आशोकाः āśokāḥ
Accusative आशोकाम् āśokām
आशोके āśoke
आशोकाः āśokāḥ
Instrumental आशोकया āśokayā
आशोकाभ्याम् āśokābhyām
आशोकाभिः āśokābhiḥ
Dative आशोकायै āśokāyai
आशोकाभ्याम् āśokābhyām
आशोकाभ्यः āśokābhyaḥ
Ablative आशोकायाः āśokāyāḥ
आशोकाभ्याम् āśokābhyām
आशोकाभ्यः āśokābhyaḥ
Genitive आशोकायाः āśokāyāḥ
आशोकयोः āśokayoḥ
आशोकानाम् āśokānām
Locative आशोकायाम् āśokāyām
आशोकयोः āśokayoḥ
आशोकासु āśokāsu