Sanskrit tools

Sanskrit declension


Declension of आशौचनिर्णय āśaucanirṇaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आशौचनिर्णयः āśaucanirṇayaḥ
आशौचनिर्णयौ āśaucanirṇayau
आशौचनिर्णयाः āśaucanirṇayāḥ
Vocative आशौचनिर्णय āśaucanirṇaya
आशौचनिर्णयौ āśaucanirṇayau
आशौचनिर्णयाः āśaucanirṇayāḥ
Accusative आशौचनिर्णयम् āśaucanirṇayam
आशौचनिर्णयौ āśaucanirṇayau
आशौचनिर्णयान् āśaucanirṇayān
Instrumental आशौचनिर्णयेन āśaucanirṇayena
आशौचनिर्णयाभ्याम् āśaucanirṇayābhyām
आशौचनिर्णयैः āśaucanirṇayaiḥ
Dative आशौचनिर्णयाय āśaucanirṇayāya
आशौचनिर्णयाभ्याम् āśaucanirṇayābhyām
आशौचनिर्णयेभ्यः āśaucanirṇayebhyaḥ
Ablative आशौचनिर्णयात् āśaucanirṇayāt
आशौचनिर्णयाभ्याम् āśaucanirṇayābhyām
आशौचनिर्णयेभ्यः āśaucanirṇayebhyaḥ
Genitive आशौचनिर्णयस्य āśaucanirṇayasya
आशौचनिर्णययोः āśaucanirṇayayoḥ
आशौचनिर्णयानाम् āśaucanirṇayānām
Locative आशौचनिर्णये āśaucanirṇaye
आशौचनिर्णययोः āśaucanirṇayayoḥ
आशौचनिर्णयेषु āśaucanirṇayeṣu