| Singular | Dual | Plural |
| Nominative |
आश्चर्यत्वम्
āścaryatvam
|
आश्चर्यत्वे
āścaryatve
|
आश्चर्यत्वानि
āścaryatvāni
|
| Vocative |
आश्चर्यत्व
āścaryatva
|
आश्चर्यत्वे
āścaryatve
|
आश्चर्यत्वानि
āścaryatvāni
|
| Accusative |
आश्चर्यत्वम्
āścaryatvam
|
आश्चर्यत्वे
āścaryatve
|
आश्चर्यत्वानि
āścaryatvāni
|
| Instrumental |
आश्चर्यत्वेन
āścaryatvena
|
आश्चर्यत्वाभ्याम्
āścaryatvābhyām
|
आश्चर्यत्वैः
āścaryatvaiḥ
|
| Dative |
आश्चर्यत्वाय
āścaryatvāya
|
आश्चर्यत्वाभ्याम्
āścaryatvābhyām
|
आश्चर्यत्वेभ्यः
āścaryatvebhyaḥ
|
| Ablative |
आश्चर्यत्वात्
āścaryatvāt
|
आश्चर्यत्वाभ्याम्
āścaryatvābhyām
|
आश्चर्यत्वेभ्यः
āścaryatvebhyaḥ
|
| Genitive |
आश्चर्यत्वस्य
āścaryatvasya
|
आश्चर्यत्वयोः
āścaryatvayoḥ
|
आश्चर्यत्वानाम्
āścaryatvānām
|
| Locative |
आश्चर्यत्वे
āścaryatve
|
आश्चर्यत्वयोः
āścaryatvayoḥ
|
आश्चर्यत्वेषु
āścaryatveṣu
|