| Singular | Dual | Plural |
Nominative |
आश्चुतितः
āścutitaḥ
|
आश्चुतितौ
āścutitau
|
आश्चुतिताः
āścutitāḥ
|
Vocative |
आश्चुतित
āścutita
|
आश्चुतितौ
āścutitau
|
आश्चुतिताः
āścutitāḥ
|
Accusative |
आश्चुतितम्
āścutitam
|
आश्चुतितौ
āścutitau
|
आश्चुतितान्
āścutitān
|
Instrumental |
आश्चुतितेन
āścutitena
|
आश्चुतिताभ्याम्
āścutitābhyām
|
आश्चुतितैः
āścutitaiḥ
|
Dative |
आश्चुतिताय
āścutitāya
|
आश्चुतिताभ्याम्
āścutitābhyām
|
आश्चुतितेभ्यः
āścutitebhyaḥ
|
Ablative |
आश्चुतितात्
āścutitāt
|
आश्चुतिताभ्याम्
āścutitābhyām
|
आश्चुतितेभ्यः
āścutitebhyaḥ
|
Genitive |
आश्चुतितस्य
āścutitasya
|
आश्चुतितयोः
āścutitayoḥ
|
आश्चुतितानाम्
āścutitānām
|
Locative |
आश्चुतिते
āścutite
|
आश्चुतितयोः
āścutitayoḥ
|
आश्चुतितेषु
āścutiteṣu
|