Sanskrit tools

Sanskrit declension


Declension of आश्चुतित āścutita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्चुतितम् āścutitam
आश्चुतिते āścutite
आश्चुतितानि āścutitāni
Vocative आश्चुतित āścutita
आश्चुतिते āścutite
आश्चुतितानि āścutitāni
Accusative आश्चुतितम् āścutitam
आश्चुतिते āścutite
आश्चुतितानि āścutitāni
Instrumental आश्चुतितेन āścutitena
आश्चुतिताभ्याम् āścutitābhyām
आश्चुतितैः āścutitaiḥ
Dative आश्चुतिताय āścutitāya
आश्चुतिताभ्याम् āścutitābhyām
आश्चुतितेभ्यः āścutitebhyaḥ
Ablative आश्चुतितात् āścutitāt
आश्चुतिताभ्याम् āścutitābhyām
आश्चुतितेभ्यः āścutitebhyaḥ
Genitive आश्चुतितस्य āścutitasya
आश्चुतितयोः āścutitayoḥ
आश्चुतितानाम् āścutitānām
Locative आश्चुतिते āścutite
आश्चुतितयोः āścutitayoḥ
आश्चुतितेषु āścutiteṣu