| Singular | Dual | Plural |
Nominative |
आश्मभारकम्
āśmabhārakam
|
आश्मभारके
āśmabhārake
|
आश्मभारकाणि
āśmabhārakāṇi
|
Vocative |
आश्मभारक
āśmabhāraka
|
आश्मभारके
āśmabhārake
|
आश्मभारकाणि
āśmabhārakāṇi
|
Accusative |
आश्मभारकम्
āśmabhārakam
|
आश्मभारके
āśmabhārake
|
आश्मभारकाणि
āśmabhārakāṇi
|
Instrumental |
आश्मभारकेण
āśmabhārakeṇa
|
आश्मभारकाभ्याम्
āśmabhārakābhyām
|
आश्मभारकैः
āśmabhārakaiḥ
|
Dative |
आश्मभारकाय
āśmabhārakāya
|
आश्मभारकाभ्याम्
āśmabhārakābhyām
|
आश्मभारकेभ्यः
āśmabhārakebhyaḥ
|
Ablative |
आश्मभारकात्
āśmabhārakāt
|
आश्मभारकाभ्याम्
āśmabhārakābhyām
|
आश्मभारकेभ्यः
āśmabhārakebhyaḥ
|
Genitive |
आश्मभारकस्य
āśmabhārakasya
|
आश्मभारकयोः
āśmabhārakayoḥ
|
आश्मभारकाणाम्
āśmabhārakāṇām
|
Locative |
आश्मभारके
āśmabhārake
|
आश्मभारकयोः
āśmabhārakayoḥ
|
आश्मभारकेषु
āśmabhārakeṣu
|