Sanskrit tools

Sanskrit declension


Declension of आश्मभारक āśmabhāraka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्मभारकम् āśmabhārakam
आश्मभारके āśmabhārake
आश्मभारकाणि āśmabhārakāṇi
Vocative आश्मभारक āśmabhāraka
आश्मभारके āśmabhārake
आश्मभारकाणि āśmabhārakāṇi
Accusative आश्मभारकम् āśmabhārakam
आश्मभारके āśmabhārake
आश्मभारकाणि āśmabhārakāṇi
Instrumental आश्मभारकेण āśmabhārakeṇa
आश्मभारकाभ्याम् āśmabhārakābhyām
आश्मभारकैः āśmabhārakaiḥ
Dative आश्मभारकाय āśmabhārakāya
आश्मभारकाभ्याम् āśmabhārakābhyām
आश्मभारकेभ्यः āśmabhārakebhyaḥ
Ablative आश्मभारकात् āśmabhārakāt
आश्मभारकाभ्याम् āśmabhārakābhyām
आश्मभारकेभ्यः āśmabhārakebhyaḥ
Genitive आश्मभारकस्य āśmabhārakasya
आश्मभारकयोः āśmabhārakayoḥ
आश्मभारकाणाम् āśmabhārakāṇām
Locative आश्मभारके āśmabhārake
आश्मभारकयोः āśmabhārakayoḥ
आश्मभारकेषु āśmabhārakeṣu