Sanskrit tools

Sanskrit declension


Declension of आश्मरथ āśmaratha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्मरथः āśmarathaḥ
आश्मरथौ āśmarathau
आश्मरथाः āśmarathāḥ
Vocative आश्मरथ āśmaratha
आश्मरथौ āśmarathau
आश्मरथाः āśmarathāḥ
Accusative आश्मरथम् āśmaratham
आश्मरथौ āśmarathau
आश्मरथान् āśmarathān
Instrumental आश्मरथेन āśmarathena
आश्मरथाभ्याम् āśmarathābhyām
आश्मरथैः āśmarathaiḥ
Dative आश्मरथाय āśmarathāya
आश्मरथाभ्याम् āśmarathābhyām
आश्मरथेभ्यः āśmarathebhyaḥ
Ablative आश्मरथात् āśmarathāt
आश्मरथाभ्याम् āśmarathābhyām
आश्मरथेभ्यः āśmarathebhyaḥ
Genitive आश्मरथस्य āśmarathasya
आश्मरथयोः āśmarathayoḥ
आश्मरथानाम् āśmarathānām
Locative आश्मरथे āśmarathe
आश्मरथयोः āśmarathayoḥ
आश्मरथेषु āśmaratheṣu