Sanskrit tools

Sanskrit declension


Declension of आश्मरथा āśmarathā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्मरथा āśmarathā
आश्मरथे āśmarathe
आश्मरथाः āśmarathāḥ
Vocative आश्मरथे āśmarathe
आश्मरथे āśmarathe
आश्मरथाः āśmarathāḥ
Accusative आश्मरथाम् āśmarathām
आश्मरथे āśmarathe
आश्मरथाः āśmarathāḥ
Instrumental आश्मरथया āśmarathayā
आश्मरथाभ्याम् āśmarathābhyām
आश्मरथाभिः āśmarathābhiḥ
Dative आश्मरथायै āśmarathāyai
आश्मरथाभ्याम् āśmarathābhyām
आश्मरथाभ्यः āśmarathābhyaḥ
Ablative आश्मरथायाः āśmarathāyāḥ
आश्मरथाभ्याम् āśmarathābhyām
आश्मरथाभ्यः āśmarathābhyaḥ
Genitive आश्मरथायाः āśmarathāyāḥ
आश्मरथयोः āśmarathayoḥ
आश्मरथानाम् āśmarathānām
Locative आश्मरथायाम् āśmarathāyām
आश्मरथयोः āśmarathayoḥ
आश्मरथासु āśmarathāsu