Sanskrit tools

Sanskrit declension


Declension of आश्मिक āśmika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्मिकः āśmikaḥ
आश्मिकौ āśmikau
आश्मिकाः āśmikāḥ
Vocative आश्मिक āśmika
आश्मिकौ āśmikau
आश्मिकाः āśmikāḥ
Accusative आश्मिकम् āśmikam
आश्मिकौ āśmikau
आश्मिकान् āśmikān
Instrumental आश्मिकेन āśmikena
आश्मिकाभ्याम् āśmikābhyām
आश्मिकैः āśmikaiḥ
Dative आश्मिकाय āśmikāya
आश्मिकाभ्याम् āśmikābhyām
आश्मिकेभ्यः āśmikebhyaḥ
Ablative आश्मिकात् āśmikāt
आश्मिकाभ्याम् āśmikābhyām
आश्मिकेभ्यः āśmikebhyaḥ
Genitive आश्मिकस्य āśmikasya
आश्मिकयोः āśmikayoḥ
आश्मिकानाम् āśmikānām
Locative आश्मिके āśmike
आश्मिकयोः āśmikayoḥ
आश्मिकेषु āśmikeṣu