| Singular | Dual | Plural |
Nominative |
आश्रमभ्रष्टः
āśramabhraṣṭaḥ
|
आश्रमभ्रष्टौ
āśramabhraṣṭau
|
आश्रमभ्रष्टाः
āśramabhraṣṭāḥ
|
Vocative |
आश्रमभ्रष्ट
āśramabhraṣṭa
|
आश्रमभ्रष्टौ
āśramabhraṣṭau
|
आश्रमभ्रष्टाः
āśramabhraṣṭāḥ
|
Accusative |
आश्रमभ्रष्टम्
āśramabhraṣṭam
|
आश्रमभ्रष्टौ
āśramabhraṣṭau
|
आश्रमभ्रष्टान्
āśramabhraṣṭān
|
Instrumental |
आश्रमभ्रष्टेन
āśramabhraṣṭena
|
आश्रमभ्रष्टाभ्याम्
āśramabhraṣṭābhyām
|
आश्रमभ्रष्टैः
āśramabhraṣṭaiḥ
|
Dative |
आश्रमभ्रष्टाय
āśramabhraṣṭāya
|
आश्रमभ्रष्टाभ्याम्
āśramabhraṣṭābhyām
|
आश्रमभ्रष्टेभ्यः
āśramabhraṣṭebhyaḥ
|
Ablative |
आश्रमभ्रष्टात्
āśramabhraṣṭāt
|
आश्रमभ्रष्टाभ्याम्
āśramabhraṣṭābhyām
|
आश्रमभ्रष्टेभ्यः
āśramabhraṣṭebhyaḥ
|
Genitive |
आश्रमभ्रष्टस्य
āśramabhraṣṭasya
|
आश्रमभ्रष्टयोः
āśramabhraṣṭayoḥ
|
आश्रमभ्रष्टानाम्
āśramabhraṣṭānām
|
Locative |
आश्रमभ्रष्टे
āśramabhraṣṭe
|
आश्रमभ्रष्टयोः
āśramabhraṣṭayoḥ
|
आश्रमभ्रष्टेषु
āśramabhraṣṭeṣu
|