| Singular | Dual | Plural |
Nominative |
आश्रमभ्रष्टा
āśramabhraṣṭā
|
आश्रमभ्रष्टे
āśramabhraṣṭe
|
आश्रमभ्रष्टाः
āśramabhraṣṭāḥ
|
Vocative |
आश्रमभ्रष्टे
āśramabhraṣṭe
|
आश्रमभ्रष्टे
āśramabhraṣṭe
|
आश्रमभ्रष्टाः
āśramabhraṣṭāḥ
|
Accusative |
आश्रमभ्रष्टाम्
āśramabhraṣṭām
|
आश्रमभ्रष्टे
āśramabhraṣṭe
|
आश्रमभ्रष्टाः
āśramabhraṣṭāḥ
|
Instrumental |
आश्रमभ्रष्टया
āśramabhraṣṭayā
|
आश्रमभ्रष्टाभ्याम्
āśramabhraṣṭābhyām
|
आश्रमभ्रष्टाभिः
āśramabhraṣṭābhiḥ
|
Dative |
आश्रमभ्रष्टायै
āśramabhraṣṭāyai
|
आश्रमभ्रष्टाभ्याम्
āśramabhraṣṭābhyām
|
आश्रमभ्रष्टाभ्यः
āśramabhraṣṭābhyaḥ
|
Ablative |
आश्रमभ्रष्टायाः
āśramabhraṣṭāyāḥ
|
आश्रमभ्रष्टाभ्याम्
āśramabhraṣṭābhyām
|
आश्रमभ्रष्टाभ्यः
āśramabhraṣṭābhyaḥ
|
Genitive |
आश्रमभ्रष्टायाः
āśramabhraṣṭāyāḥ
|
आश्रमभ्रष्टयोः
āśramabhraṣṭayoḥ
|
आश्रमभ्रष्टानाम्
āśramabhraṣṭānām
|
Locative |
आश्रमभ्रष्टायाम्
āśramabhraṣṭāyām
|
आश्रमभ्रष्टयोः
āśramabhraṣṭayoḥ
|
आश्रमभ्रष्टासु
āśramabhraṣṭāsu
|