Sanskrit tools

Sanskrit declension


Declension of आश्रमभ्रष्ट āśramabhraṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रमभ्रष्टम् āśramabhraṣṭam
आश्रमभ्रष्टे āśramabhraṣṭe
आश्रमभ्रष्टानि āśramabhraṣṭāni
Vocative आश्रमभ्रष्ट āśramabhraṣṭa
आश्रमभ्रष्टे āśramabhraṣṭe
आश्रमभ्रष्टानि āśramabhraṣṭāni
Accusative आश्रमभ्रष्टम् āśramabhraṣṭam
आश्रमभ्रष्टे āśramabhraṣṭe
आश्रमभ्रष्टानि āśramabhraṣṭāni
Instrumental आश्रमभ्रष्टेन āśramabhraṣṭena
आश्रमभ्रष्टाभ्याम् āśramabhraṣṭābhyām
आश्रमभ्रष्टैः āśramabhraṣṭaiḥ
Dative आश्रमभ्रष्टाय āśramabhraṣṭāya
आश्रमभ्रष्टाभ्याम् āśramabhraṣṭābhyām
आश्रमभ्रष्टेभ्यः āśramabhraṣṭebhyaḥ
Ablative आश्रमभ्रष्टात् āśramabhraṣṭāt
आश्रमभ्रष्टाभ्याम् āśramabhraṣṭābhyām
आश्रमभ्रष्टेभ्यः āśramabhraṣṭebhyaḥ
Genitive आश्रमभ्रष्टस्य āśramabhraṣṭasya
आश्रमभ्रष्टयोः āśramabhraṣṭayoḥ
आश्रमभ्रष्टानाम् āśramabhraṣṭānām
Locative आश्रमभ्रष्टे āśramabhraṣṭe
आश्रमभ्रष्टयोः āśramabhraṣṭayoḥ
आश्रमभ्रष्टेषु āśramabhraṣṭeṣu