Sanskrit tools

Sanskrit declension


Declension of आश्रमिक āśramika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रमिकम् āśramikam
आश्रमिके āśramike
आश्रमिकाणि āśramikāṇi
Vocative आश्रमिक āśramika
आश्रमिके āśramike
आश्रमिकाणि āśramikāṇi
Accusative आश्रमिकम् āśramikam
आश्रमिके āśramike
आश्रमिकाणि āśramikāṇi
Instrumental आश्रमिकेण āśramikeṇa
आश्रमिकाभ्याम् āśramikābhyām
आश्रमिकैः āśramikaiḥ
Dative आश्रमिकाय āśramikāya
आश्रमिकाभ्याम् āśramikābhyām
आश्रमिकेभ्यः āśramikebhyaḥ
Ablative आश्रमिकात् āśramikāt
आश्रमिकाभ्याम् āśramikābhyām
आश्रमिकेभ्यः āśramikebhyaḥ
Genitive आश्रमिकस्य āśramikasya
आश्रमिकयोः āśramikayoḥ
आश्रमिकाणाम् āśramikāṇām
Locative आश्रमिके āśramike
आश्रमिकयोः āśramikayoḥ
आश्रमिकेषु āśramikeṣu