Sanskrit tools

Sanskrit declension


Declension of अकुण्ठिता akuṇṭhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकुण्ठिता akuṇṭhitā
अकुण्ठिते akuṇṭhite
अकुण्ठिताः akuṇṭhitāḥ
Vocative अकुण्ठिते akuṇṭhite
अकुण्ठिते akuṇṭhite
अकुण्ठिताः akuṇṭhitāḥ
Accusative अकुण्ठिताम् akuṇṭhitām
अकुण्ठिते akuṇṭhite
अकुण्ठिताः akuṇṭhitāḥ
Instrumental अकुण्ठितया akuṇṭhitayā
अकुण्ठिताभ्याम् akuṇṭhitābhyām
अकुण्ठिताभिः akuṇṭhitābhiḥ
Dative अकुण्ठितायै akuṇṭhitāyai
अकुण्ठिताभ्याम् akuṇṭhitābhyām
अकुण्ठिताभ्यः akuṇṭhitābhyaḥ
Ablative अकुण्ठितायाः akuṇṭhitāyāḥ
अकुण्ठिताभ्याम् akuṇṭhitābhyām
अकुण्ठिताभ्यः akuṇṭhitābhyaḥ
Genitive अकुण्ठितायाः akuṇṭhitāyāḥ
अकुण्ठितयोः akuṇṭhitayoḥ
अकुण्ठितानाम् akuṇṭhitānām
Locative अकुण्ठितायाम् akuṇṭhitāyām
अकुण्ठितयोः akuṇṭhitayoḥ
अकुण्ठितासु akuṇṭhitāsu