Sanskrit tools

Sanskrit declension


Declension of आश्रयत्व āśrayatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रयत्वम् āśrayatvam
आश्रयत्वे āśrayatve
आश्रयत्वानि āśrayatvāni
Vocative आश्रयत्व āśrayatva
आश्रयत्वे āśrayatve
आश्रयत्वानि āśrayatvāni
Accusative आश्रयत्वम् āśrayatvam
आश्रयत्वे āśrayatve
आश्रयत्वानि āśrayatvāni
Instrumental आश्रयत्वेन āśrayatvena
आश्रयत्वाभ्याम् āśrayatvābhyām
आश्रयत्वैः āśrayatvaiḥ
Dative आश्रयत्वाय āśrayatvāya
आश्रयत्वाभ्याम् āśrayatvābhyām
आश्रयत्वेभ्यः āśrayatvebhyaḥ
Ablative आश्रयत्वात् āśrayatvāt
आश्रयत्वाभ्याम् āśrayatvābhyām
आश्रयत्वेभ्यः āśrayatvebhyaḥ
Genitive आश्रयत्वस्य āśrayatvasya
आश्रयत्वयोः āśrayatvayoḥ
आश्रयत्वानाम् āśrayatvānām
Locative आश्रयत्वे āśrayatve
आश्रयत्वयोः āśrayatvayoḥ
आश्रयत्वेषु āśrayatveṣu