| Singular | Dual | Plural |
| Nominative |
आश्रयत्वम्
āśrayatvam
|
आश्रयत्वे
āśrayatve
|
आश्रयत्वानि
āśrayatvāni
|
| Vocative |
आश्रयत्व
āśrayatva
|
आश्रयत्वे
āśrayatve
|
आश्रयत्वानि
āśrayatvāni
|
| Accusative |
आश्रयत्वम्
āśrayatvam
|
आश्रयत्वे
āśrayatve
|
आश्रयत्वानि
āśrayatvāni
|
| Instrumental |
आश्रयत्वेन
āśrayatvena
|
आश्रयत्वाभ्याम्
āśrayatvābhyām
|
आश्रयत्वैः
āśrayatvaiḥ
|
| Dative |
आश्रयत्वाय
āśrayatvāya
|
आश्रयत्वाभ्याम्
āśrayatvābhyām
|
आश्रयत्वेभ्यः
āśrayatvebhyaḥ
|
| Ablative |
आश्रयत्वात्
āśrayatvāt
|
आश्रयत्वाभ्याम्
āśrayatvābhyām
|
आश्रयत्वेभ्यः
āśrayatvebhyaḥ
|
| Genitive |
आश्रयत्वस्य
āśrayatvasya
|
आश्रयत्वयोः
āśrayatvayoḥ
|
आश्रयत्वानाम्
āśrayatvānām
|
| Locative |
आश्रयत्वे
āśrayatve
|
आश्रयत्वयोः
āśrayatvayoḥ
|
आश्रयत्वेषु
āśrayatveṣu
|