Sanskrit tools

Sanskrit declension


Declension of आश्रयलिङ्गा āśrayaliṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रयलिङ्गा āśrayaliṅgā
आश्रयलिङ्गे āśrayaliṅge
आश्रयलिङ्गाः āśrayaliṅgāḥ
Vocative आश्रयलिङ्गे āśrayaliṅge
आश्रयलिङ्गे āśrayaliṅge
आश्रयलिङ्गाः āśrayaliṅgāḥ
Accusative आश्रयलिङ्गाम् āśrayaliṅgām
आश्रयलिङ्गे āśrayaliṅge
आश्रयलिङ्गाः āśrayaliṅgāḥ
Instrumental आश्रयलिङ्गया āśrayaliṅgayā
आश्रयलिङ्गाभ्याम् āśrayaliṅgābhyām
आश्रयलिङ्गाभिः āśrayaliṅgābhiḥ
Dative आश्रयलिङ्गायै āśrayaliṅgāyai
आश्रयलिङ्गाभ्याम् āśrayaliṅgābhyām
आश्रयलिङ्गाभ्यः āśrayaliṅgābhyaḥ
Ablative आश्रयलिङ्गायाः āśrayaliṅgāyāḥ
आश्रयलिङ्गाभ्याम् āśrayaliṅgābhyām
आश्रयलिङ्गाभ्यः āśrayaliṅgābhyaḥ
Genitive आश्रयलिङ्गायाः āśrayaliṅgāyāḥ
आश्रयलिङ्गयोः āśrayaliṅgayoḥ
आश्रयलिङ्गानाम् āśrayaliṅgānām
Locative आश्रयलिङ्गायाम् āśrayaliṅgāyām
आश्रयलिङ्गयोः āśrayaliṅgayoḥ
आश्रयलिङ्गासु āśrayaliṅgāsu