| Singular | Dual | Plural |
| Nominative |
आश्रयवत्
āśrayavat
|
आश्रयवती
āśrayavatī
|
आश्रयवन्ति
āśrayavanti
|
| Vocative |
आश्रयवत्
āśrayavat
|
आश्रयवती
āśrayavatī
|
आश्रयवन्ति
āśrayavanti
|
| Accusative |
आश्रयवत्
āśrayavat
|
आश्रयवती
āśrayavatī
|
आश्रयवन्ति
āśrayavanti
|
| Instrumental |
आश्रयवता
āśrayavatā
|
आश्रयवद्भ्याम्
āśrayavadbhyām
|
आश्रयवद्भिः
āśrayavadbhiḥ
|
| Dative |
आश्रयवते
āśrayavate
|
आश्रयवद्भ्याम्
āśrayavadbhyām
|
आश्रयवद्भ्यः
āśrayavadbhyaḥ
|
| Ablative |
आश्रयवतः
āśrayavataḥ
|
आश्रयवद्भ्याम्
āśrayavadbhyām
|
आश्रयवद्भ्यः
āśrayavadbhyaḥ
|
| Genitive |
आश्रयवतः
āśrayavataḥ
|
आश्रयवतोः
āśrayavatoḥ
|
आश्रयवताम्
āśrayavatām
|
| Locative |
आश्रयवति
āśrayavati
|
आश्रयवतोः
āśrayavatoḥ
|
आश्रयवत्सु
āśrayavatsu
|