Sanskrit tools

Sanskrit declension


Declension of आश्रयणीया āśrayaṇīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रयणीया āśrayaṇīyā
आश्रयणीये āśrayaṇīye
आश्रयणीयाः āśrayaṇīyāḥ
Vocative आश्रयणीये āśrayaṇīye
आश्रयणीये āśrayaṇīye
आश्रयणीयाः āśrayaṇīyāḥ
Accusative आश्रयणीयाम् āśrayaṇīyām
आश्रयणीये āśrayaṇīye
आश्रयणीयाः āśrayaṇīyāḥ
Instrumental आश्रयणीयया āśrayaṇīyayā
आश्रयणीयाभ्याम् āśrayaṇīyābhyām
आश्रयणीयाभिः āśrayaṇīyābhiḥ
Dative आश्रयणीयायै āśrayaṇīyāyai
आश्रयणीयाभ्याम् āśrayaṇīyābhyām
आश्रयणीयाभ्यः āśrayaṇīyābhyaḥ
Ablative आश्रयणीयायाः āśrayaṇīyāyāḥ
आश्रयणीयाभ्याम् āśrayaṇīyābhyām
आश्रयणीयाभ्यः āśrayaṇīyābhyaḥ
Genitive आश्रयणीयायाः āśrayaṇīyāyāḥ
आश्रयणीययोः āśrayaṇīyayoḥ
आश्रयणीयानाम् āśrayaṇīyānām
Locative आश्रयणीयायाम् āśrayaṇīyāyām
आश्रयणीययोः āśrayaṇīyayoḥ
आश्रयणीयासु āśrayaṇīyāsu