| Singular | Dual | Plural |
Nominative |
आश्रयणीयम्
āśrayaṇīyam
|
आश्रयणीये
āśrayaṇīye
|
आश्रयणीयानि
āśrayaṇīyāni
|
Vocative |
आश्रयणीय
āśrayaṇīya
|
आश्रयणीये
āśrayaṇīye
|
आश्रयणीयानि
āśrayaṇīyāni
|
Accusative |
आश्रयणीयम्
āśrayaṇīyam
|
आश्रयणीये
āśrayaṇīye
|
आश्रयणीयानि
āśrayaṇīyāni
|
Instrumental |
आश्रयणीयेन
āśrayaṇīyena
|
आश्रयणीयाभ्याम्
āśrayaṇīyābhyām
|
आश्रयणीयैः
āśrayaṇīyaiḥ
|
Dative |
आश्रयणीयाय
āśrayaṇīyāya
|
आश्रयणीयाभ्याम्
āśrayaṇīyābhyām
|
आश्रयणीयेभ्यः
āśrayaṇīyebhyaḥ
|
Ablative |
आश्रयणीयात्
āśrayaṇīyāt
|
आश्रयणीयाभ्याम्
āśrayaṇīyābhyām
|
आश्रयणीयेभ्यः
āśrayaṇīyebhyaḥ
|
Genitive |
आश्रयणीयस्य
āśrayaṇīyasya
|
आश्रयणीययोः
āśrayaṇīyayoḥ
|
आश्रयणीयानाम्
āśrayaṇīyānām
|
Locative |
आश्रयणीये
āśrayaṇīye
|
आश्रयणीययोः
āśrayaṇīyayoḥ
|
आश्रयणीयेषु
āśrayaṇīyeṣu
|