Sanskrit tools

Sanskrit declension


Declension of आश्रयणीय āśrayaṇīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रयणीयम् āśrayaṇīyam
आश्रयणीये āśrayaṇīye
आश्रयणीयानि āśrayaṇīyāni
Vocative आश्रयणीय āśrayaṇīya
आश्रयणीये āśrayaṇīye
आश्रयणीयानि āśrayaṇīyāni
Accusative आश्रयणीयम् āśrayaṇīyam
आश्रयणीये āśrayaṇīye
आश्रयणीयानि āśrayaṇīyāni
Instrumental आश्रयणीयेन āśrayaṇīyena
आश्रयणीयाभ्याम् āśrayaṇīyābhyām
आश्रयणीयैः āśrayaṇīyaiḥ
Dative आश्रयणीयाय āśrayaṇīyāya
आश्रयणीयाभ्याम् āśrayaṇīyābhyām
आश्रयणीयेभ्यः āśrayaṇīyebhyaḥ
Ablative आश्रयणीयात् āśrayaṇīyāt
आश्रयणीयाभ्याम् āśrayaṇīyābhyām
आश्रयणीयेभ्यः āśrayaṇīyebhyaḥ
Genitive आश्रयणीयस्य āśrayaṇīyasya
आश्रयणीययोः āśrayaṇīyayoḥ
आश्रयणीयानाम् āśrayaṇīyānām
Locative आश्रयणीये āśrayaṇīye
आश्रयणीययोः āśrayaṇīyayoḥ
आश्रयणीयेषु āśrayaṇīyeṣu