| Singular | Dual | Plural |
Nominative |
आश्रयितव्यः
āśrayitavyaḥ
|
आश्रयितव्यौ
āśrayitavyau
|
आश्रयितव्याः
āśrayitavyāḥ
|
Vocative |
आश्रयितव्य
āśrayitavya
|
आश्रयितव्यौ
āśrayitavyau
|
आश्रयितव्याः
āśrayitavyāḥ
|
Accusative |
आश्रयितव्यम्
āśrayitavyam
|
आश्रयितव्यौ
āśrayitavyau
|
आश्रयितव्यान्
āśrayitavyān
|
Instrumental |
आश्रयितव्येन
āśrayitavyena
|
आश्रयितव्याभ्याम्
āśrayitavyābhyām
|
आश्रयितव्यैः
āśrayitavyaiḥ
|
Dative |
आश्रयितव्याय
āśrayitavyāya
|
आश्रयितव्याभ्याम्
āśrayitavyābhyām
|
आश्रयितव्येभ्यः
āśrayitavyebhyaḥ
|
Ablative |
आश्रयितव्यात्
āśrayitavyāt
|
आश्रयितव्याभ्याम्
āśrayitavyābhyām
|
आश्रयितव्येभ्यः
āśrayitavyebhyaḥ
|
Genitive |
आश्रयितव्यस्य
āśrayitavyasya
|
आश्रयितव्ययोः
āśrayitavyayoḥ
|
आश्रयितव्यानाम्
āśrayitavyānām
|
Locative |
आश्रयितव्ये
āśrayitavye
|
आश्रयितव्ययोः
āśrayitavyayoḥ
|
आश्रयितव्येषु
āśrayitavyeṣu
|