Sanskrit tools

Sanskrit declension


Declension of आश्रयितव्या āśrayitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रयितव्या āśrayitavyā
आश्रयितव्ये āśrayitavye
आश्रयितव्याः āśrayitavyāḥ
Vocative आश्रयितव्ये āśrayitavye
आश्रयितव्ये āśrayitavye
आश्रयितव्याः āśrayitavyāḥ
Accusative आश्रयितव्याम् āśrayitavyām
आश्रयितव्ये āśrayitavye
आश्रयितव्याः āśrayitavyāḥ
Instrumental आश्रयितव्यया āśrayitavyayā
आश्रयितव्याभ्याम् āśrayitavyābhyām
आश्रयितव्याभिः āśrayitavyābhiḥ
Dative आश्रयितव्यायै āśrayitavyāyai
आश्रयितव्याभ्याम् āśrayitavyābhyām
आश्रयितव्याभ्यः āśrayitavyābhyaḥ
Ablative आश्रयितव्यायाः āśrayitavyāyāḥ
आश्रयितव्याभ्याम् āśrayitavyābhyām
आश्रयितव्याभ्यः āśrayitavyābhyaḥ
Genitive आश्रयितव्यायाः āśrayitavyāyāḥ
आश्रयितव्ययोः āśrayitavyayoḥ
आश्रयितव्यानाम् āśrayitavyānām
Locative आश्रयितव्यायाम् āśrayitavyāyām
आश्रयितव्ययोः āśrayitavyayoḥ
आश्रयितव्यासु āśrayitavyāsu