| Singular | Dual | Plural |
| Nominative |
आश्रयितव्या
āśrayitavyā
|
आश्रयितव्ये
āśrayitavye
|
आश्रयितव्याः
āśrayitavyāḥ
|
| Vocative |
आश्रयितव्ये
āśrayitavye
|
आश्रयितव्ये
āśrayitavye
|
आश्रयितव्याः
āśrayitavyāḥ
|
| Accusative |
आश्रयितव्याम्
āśrayitavyām
|
आश्रयितव्ये
āśrayitavye
|
आश्रयितव्याः
āśrayitavyāḥ
|
| Instrumental |
आश्रयितव्यया
āśrayitavyayā
|
आश्रयितव्याभ्याम्
āśrayitavyābhyām
|
आश्रयितव्याभिः
āśrayitavyābhiḥ
|
| Dative |
आश्रयितव्यायै
āśrayitavyāyai
|
आश्रयितव्याभ्याम्
āśrayitavyābhyām
|
आश्रयितव्याभ्यः
āśrayitavyābhyaḥ
|
| Ablative |
आश्रयितव्यायाः
āśrayitavyāyāḥ
|
आश्रयितव्याभ्याम्
āśrayitavyābhyām
|
आश्रयितव्याभ्यः
āśrayitavyābhyaḥ
|
| Genitive |
आश्रयितव्यायाः
āśrayitavyāyāḥ
|
आश्रयितव्ययोः
āśrayitavyayoḥ
|
आश्रयितव्यानाम्
āśrayitavyānām
|
| Locative |
आश्रयितव्यायाम्
āśrayitavyāyām
|
आश्रयितव्ययोः
āśrayitavyayoḥ
|
आश्रयितव्यासु
āśrayitavyāsu
|