| Singular | Dual | Plural |
Nominative |
आश्रयितव्या
āśrayitavyā
|
आश्रयितव्ये
āśrayitavye
|
आश्रयितव्याः
āśrayitavyāḥ
|
Vocative |
आश्रयितव्ये
āśrayitavye
|
आश्रयितव्ये
āśrayitavye
|
आश्रयितव्याः
āśrayitavyāḥ
|
Accusative |
आश्रयितव्याम्
āśrayitavyām
|
आश्रयितव्ये
āśrayitavye
|
आश्रयितव्याः
āśrayitavyāḥ
|
Instrumental |
आश्रयितव्यया
āśrayitavyayā
|
आश्रयितव्याभ्याम्
āśrayitavyābhyām
|
आश्रयितव्याभिः
āśrayitavyābhiḥ
|
Dative |
आश्रयितव्यायै
āśrayitavyāyai
|
आश्रयितव्याभ्याम्
āśrayitavyābhyām
|
आश्रयितव्याभ्यः
āśrayitavyābhyaḥ
|
Ablative |
आश्रयितव्यायाः
āśrayitavyāyāḥ
|
आश्रयितव्याभ्याम्
āśrayitavyābhyām
|
आश्रयितव्याभ्यः
āśrayitavyābhyaḥ
|
Genitive |
आश्रयितव्यायाः
āśrayitavyāyāḥ
|
आश्रयितव्ययोः
āśrayitavyayoḥ
|
आश्रयितव्यानाम्
āśrayitavyānām
|
Locative |
आश्रयितव्यायाम्
āśrayitavyāyām
|
आश्रयितव्ययोः
āśrayitavyayoḥ
|
आश्रयितव्यासु
āśrayitavyāsu
|