Sanskrit tools

Sanskrit declension


Declension of आश्रिता āśritā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रिता āśritā
आश्रिते āśrite
आश्रिताः āśritāḥ
Vocative आश्रिते āśrite
आश्रिते āśrite
आश्रिताः āśritāḥ
Accusative आश्रिताम् āśritām
आश्रिते āśrite
आश्रिताः āśritāḥ
Instrumental आश्रितया āśritayā
आश्रिताभ्याम् āśritābhyām
आश्रिताभिः āśritābhiḥ
Dative आश्रितायै āśritāyai
आश्रिताभ्याम् āśritābhyām
आश्रिताभ्यः āśritābhyaḥ
Ablative आश्रितायाः āśritāyāḥ
आश्रिताभ्याम् āśritābhyām
आश्रिताभ्यः āśritābhyaḥ
Genitive आश्रितायाः āśritāyāḥ
आश्रितयोः āśritayoḥ
आश्रितानाम् āśritānām
Locative आश्रितायाम् āśritāyām
आश्रितयोः āśritayoḥ
आश्रितासु āśritāsu