Singular | Dual | Plural | |
Nominative |
आश्रिता
āśritā |
आश्रिते
āśrite |
आश्रिताः
āśritāḥ |
Vocative |
आश्रिते
āśrite |
आश्रिते
āśrite |
आश्रिताः
āśritāḥ |
Accusative |
आश्रिताम्
āśritām |
आश्रिते
āśrite |
आश्रिताः
āśritāḥ |
Instrumental |
आश्रितया
āśritayā |
आश्रिताभ्याम्
āśritābhyām |
आश्रिताभिः
āśritābhiḥ |
Dative |
आश्रितायै
āśritāyai |
आश्रिताभ्याम्
āśritābhyām |
आश्रिताभ्यः
āśritābhyaḥ |
Ablative |
आश्रितायाः
āśritāyāḥ |
आश्रिताभ्याम्
āśritābhyām |
आश्रिताभ्यः
āśritābhyaḥ |
Genitive |
आश्रितायाः
āśritāyāḥ |
आश्रितयोः
āśritayoḥ |
आश्रितानाम्
āśritānām |
Locative |
आश्रितायाम्
āśritāyām |
आश्रितयोः
āśritayoḥ |
आश्रितासु
āśritāsu |