Sanskrit tools

Sanskrit declension


Declension of आश्रित āśrita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रितम् āśritam
आश्रिते āśrite
आश्रितानि āśritāni
Vocative आश्रित āśrita
आश्रिते āśrite
आश्रितानि āśritāni
Accusative आश्रितम् āśritam
आश्रिते āśrite
आश्रितानि āśritāni
Instrumental आश्रितेन āśritena
आश्रिताभ्याम् āśritābhyām
आश्रितैः āśritaiḥ
Dative आश्रिताय āśritāya
आश्रिताभ्याम् āśritābhyām
आश्रितेभ्यः āśritebhyaḥ
Ablative आश्रितात् āśritāt
आश्रिताभ्याम् āśritābhyām
आश्रितेभ्यः āśritebhyaḥ
Genitive आश्रितस्य āśritasya
आश्रितयोः āśritayoḥ
आश्रितानाम् āśritānām
Locative आश्रिते āśrite
आश्रितयोः āśritayoḥ
आश्रितेषु āśriteṣu