Sanskrit tools

Sanskrit declension


Declension of आश्रितत्व āśritatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रितत्वम् āśritatvam
आश्रितत्वे āśritatve
आश्रितत्वानि āśritatvāni
Vocative आश्रितत्व āśritatva
आश्रितत्वे āśritatve
आश्रितत्वानि āśritatvāni
Accusative आश्रितत्वम् āśritatvam
आश्रितत्वे āśritatve
आश्रितत्वानि āśritatvāni
Instrumental आश्रितत्वेन āśritatvena
आश्रितत्वाभ्याम् āśritatvābhyām
आश्रितत्वैः āśritatvaiḥ
Dative आश्रितत्वाय āśritatvāya
आश्रितत्वाभ्याम् āśritatvābhyām
आश्रितत्वेभ्यः āśritatvebhyaḥ
Ablative आश्रितत्वात् āśritatvāt
आश्रितत्वाभ्याम् āśritatvābhyām
आश्रितत्वेभ्यः āśritatvebhyaḥ
Genitive आश्रितत्वस्य āśritatvasya
आश्रितत्वयोः āśritatvayoḥ
आश्रितत्वानाम् āśritatvānām
Locative आश्रितत्वे āśritatve
आश्रितत्वयोः āśritatvayoḥ
आश्रितत्वेषु āśritatveṣu