Sanskrit tools

Sanskrit declension


Declension of आश्रि āśri, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रिः āśriḥ
आश्री āśrī
आश्रयः āśrayaḥ
Vocative आश्रे āśre
आश्री āśrī
आश्रयः āśrayaḥ
Accusative आश्रिम् āśrim
आश्री āśrī
आश्रीः āśrīḥ
Instrumental आश्र्या āśryā
आश्रिभ्याम् āśribhyām
आश्रिभिः āśribhiḥ
Dative आश्रये āśraye
आश्र्यै āśryai
आश्रिभ्याम् āśribhyām
आश्रिभ्यः āśribhyaḥ
Ablative आश्रेः āśreḥ
आश्र्याः āśryāḥ
आश्रिभ्याम् āśribhyām
आश्रिभ्यः āśribhyaḥ
Genitive आश्रेः āśreḥ
आश्र्याः āśryāḥ
आश्र्योः āśryoḥ
आश्रीणाम् āśrīṇām
Locative आश्रौ āśrau
आश्र्याम् āśryām
आश्र्योः āśryoḥ
आश्रिषु āśriṣu