Sanskrit tools

Sanskrit declension


Declension of आशिर् āśir, f.

Reference(s): Müller p. 70, §164 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative आशीः āśīḥ
आशिरौ āśirau
आशिरः āśiraḥ
Vocative आशीः āśīḥ
आशिरौ āśirau
आशिरः āśiraḥ
Accusative आशिरम् āśiram
आशिरौ āśirau
आशिरः āśiraḥ
Instrumental आशिरा āśirā
आशीर्भ्याम् āśīrbhyām
आशीर्भिः āśīrbhiḥ
Dative आशिरे āśire
आशीर्भ्याम् āśīrbhyām
आशीर्भ्यः āśīrbhyaḥ
Ablative आशिरः āśiraḥ
आशीर्भ्याम् āśīrbhyām
आशीर्भ्यः āśīrbhyaḥ
Genitive आशिरः āśiraḥ
आशिरोः āśiroḥ
आशिराम् āśirām
Locative आशिरि āśiri
आशिरोः āśiroḥ
आशीर्षु āśīrṣu