| Singular | Dual | Plural |
| Nominative |
आशीर्वान्
āśīrvān
|
आशीर्वन्तौ
āśīrvantau
|
आशीर्वन्तः
āśīrvantaḥ
|
| Vocative |
आशीर्वन्
āśīrvan
|
आशीर्वन्तौ
āśīrvantau
|
आशीर्वन्तः
āśīrvantaḥ
|
| Accusative |
आशीर्वन्तम्
āśīrvantam
|
आशीर्वन्तौ
āśīrvantau
|
आशीर्वतः
āśīrvataḥ
|
| Instrumental |
आशीर्वता
āśīrvatā
|
आशीर्वद्भ्याम्
āśīrvadbhyām
|
आशीर्वद्भिः
āśīrvadbhiḥ
|
| Dative |
आशीर्वते
āśīrvate
|
आशीर्वद्भ्याम्
āśīrvadbhyām
|
आशीर्वद्भ्यः
āśīrvadbhyaḥ
|
| Ablative |
आशीर्वतः
āśīrvataḥ
|
आशीर्वद्भ्याम्
āśīrvadbhyām
|
आशीर्वद्भ्यः
āśīrvadbhyaḥ
|
| Genitive |
आशीर्वतः
āśīrvataḥ
|
आशीर्वतोः
āśīrvatoḥ
|
आशीर्वताम्
āśīrvatām
|
| Locative |
आशीर्वति
āśīrvati
|
आशीर्वतोः
āśīrvatoḥ
|
आशीर्वत्सु
āśīrvatsu
|