Sanskrit tools

Sanskrit declension


Declension of आशिर āśira, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आशिरम् āśiram
आशिरे āśire
आशिराणि āśirāṇi
Vocative आशिर āśira
आशिरे āśire
आशिराणि āśirāṇi
Accusative आशिरम् āśiram
आशिरे āśire
आशिराणि āśirāṇi
Instrumental आशिरेण āśireṇa
आशिराभ्याम् āśirābhyām
आशिरैः āśiraiḥ
Dative आशिराय āśirāya
आशिराभ्याम् āśirābhyām
आशिरेभ्यः āśirebhyaḥ
Ablative आशिरात् āśirāt
आशिराभ्याम् āśirābhyām
आशिरेभ्यः āśirebhyaḥ
Genitive आशिरस्य āśirasya
आशिरयोः āśirayoḥ
आशिराणाम् āśirāṇām
Locative आशिरे āśire
आशिरयोः āśirayoḥ
आशिरेषु āśireṣu