Sanskrit tools

Sanskrit declension


Declension of आश्रुत् āśrut, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative आश्रुत् āśrut
आश्रुतौ āśrutau
आश्रुतः āśrutaḥ
Vocative आश्रुत् āśrut
आश्रुतौ āśrutau
आश्रुतः āśrutaḥ
Accusative आश्रुतम् āśrutam
आश्रुतौ āśrutau
आश्रुतः āśrutaḥ
Instrumental आश्रुता āśrutā
आश्रुद्भ्याम् āśrudbhyām
आश्रुद्भिः āśrudbhiḥ
Dative आश्रुते āśrute
आश्रुद्भ्याम् āśrudbhyām
आश्रुद्भ्यः āśrudbhyaḥ
Ablative आश्रुतः āśrutaḥ
आश्रुद्भ्याम् āśrudbhyām
आश्रुद्भ्यः āśrudbhyaḥ
Genitive आश्रुतः āśrutaḥ
आश्रुतोः āśrutoḥ
आश्रुताम् āśrutām
Locative आश्रुति āśruti
आश्रुतोः āśrutoḥ
आश्रुत्सु āśrutsu