Sanskrit tools

Sanskrit declension


Declension of आश्रुत्कर्ण āśrutkarṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रुत्कर्णः āśrutkarṇaḥ
आश्रुत्कर्णौ āśrutkarṇau
आश्रुत्कर्णाः āśrutkarṇāḥ
Vocative आश्रुत्कर्ण āśrutkarṇa
आश्रुत्कर्णौ āśrutkarṇau
आश्रुत्कर्णाः āśrutkarṇāḥ
Accusative आश्रुत्कर्णम् āśrutkarṇam
आश्रुत्कर्णौ āśrutkarṇau
आश्रुत्कर्णान् āśrutkarṇān
Instrumental आश्रुत्कर्णेन āśrutkarṇena
आश्रुत्कर्णाभ्याम् āśrutkarṇābhyām
आश्रुत्कर्णैः āśrutkarṇaiḥ
Dative आश्रुत्कर्णाय āśrutkarṇāya
आश्रुत्कर्णाभ्याम् āśrutkarṇābhyām
आश्रुत्कर्णेभ्यः āśrutkarṇebhyaḥ
Ablative आश्रुत्कर्णात् āśrutkarṇāt
आश्रुत्कर्णाभ्याम् āśrutkarṇābhyām
आश्रुत्कर्णेभ्यः āśrutkarṇebhyaḥ
Genitive आश्रुत्कर्णस्य āśrutkarṇasya
आश्रुत्कर्णयोः āśrutkarṇayoḥ
आश्रुत्कर्णानाम् āśrutkarṇānām
Locative आश्रुत्कर्णे āśrutkarṇe
आश्रुत्कर्णयोः āśrutkarṇayoḥ
आश्रुत्कर्णेषु āśrutkarṇeṣu