Sanskrit tools

Sanskrit declension


Declension of आश्रुत्कर्णा āśrutkarṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रुत्कर्णा āśrutkarṇā
आश्रुत्कर्णे āśrutkarṇe
आश्रुत्कर्णाः āśrutkarṇāḥ
Vocative आश्रुत्कर्णे āśrutkarṇe
आश्रुत्कर्णे āśrutkarṇe
आश्रुत्कर्णाः āśrutkarṇāḥ
Accusative आश्रुत्कर्णाम् āśrutkarṇām
आश्रुत्कर्णे āśrutkarṇe
आश्रुत्कर्णाः āśrutkarṇāḥ
Instrumental आश्रुत्कर्णया āśrutkarṇayā
आश्रुत्कर्णाभ्याम् āśrutkarṇābhyām
आश्रुत्कर्णाभिः āśrutkarṇābhiḥ
Dative आश्रुत्कर्णायै āśrutkarṇāyai
आश्रुत्कर्णाभ्याम् āśrutkarṇābhyām
आश्रुत्कर्णाभ्यः āśrutkarṇābhyaḥ
Ablative आश्रुत्कर्णायाः āśrutkarṇāyāḥ
आश्रुत्कर्णाभ्याम् āśrutkarṇābhyām
आश्रुत्कर्णाभ्यः āśrutkarṇābhyaḥ
Genitive आश्रुत्कर्णायाः āśrutkarṇāyāḥ
आश्रुत्कर्णयोः āśrutkarṇayoḥ
आश्रुत्कर्णानाम् āśrutkarṇānām
Locative आश्रुत्कर्णायाम् āśrutkarṇāyām
आश्रुत्कर्णयोः āśrutkarṇayoḥ
आश्रुत्कर्णासु āśrutkarṇāsu