Sanskrit tools

Sanskrit declension


Declension of आश्रुता āśrutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रुता āśrutā
आश्रुते āśrute
आश्रुताः āśrutāḥ
Vocative आश्रुते āśrute
आश्रुते āśrute
आश्रुताः āśrutāḥ
Accusative आश्रुताम् āśrutām
आश्रुते āśrute
आश्रुताः āśrutāḥ
Instrumental आश्रुतया āśrutayā
आश्रुताभ्याम् āśrutābhyām
आश्रुताभिः āśrutābhiḥ
Dative आश्रुतायै āśrutāyai
आश्रुताभ्याम् āśrutābhyām
आश्रुताभ्यः āśrutābhyaḥ
Ablative आश्रुतायाः āśrutāyāḥ
आश्रुताभ्याम् āśrutābhyām
आश्रुताभ्यः āśrutābhyaḥ
Genitive आश्रुतायाः āśrutāyāḥ
आश्रुतयोः āśrutayoḥ
आश्रुतानाम् āśrutānām
Locative आश्रुतायाम् āśrutāyām
आश्रुतयोः āśrutayoḥ
आश्रुतासु āśrutāsu