Sanskrit tools

Sanskrit declension


Declension of आश्रुत āśruta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रुतम् āśrutam
आश्रुते āśrute
आश्रुतानि āśrutāni
Vocative आश्रुत āśruta
आश्रुते āśrute
आश्रुतानि āśrutāni
Accusative आश्रुतम् āśrutam
आश्रुते āśrute
आश्रुतानि āśrutāni
Instrumental आश्रुतेन āśrutena
आश्रुताभ्याम् āśrutābhyām
आश्रुतैः āśrutaiḥ
Dative आश्रुताय āśrutāya
आश्रुताभ्याम् āśrutābhyām
आश्रुतेभ्यः āśrutebhyaḥ
Ablative आश्रुतात् āśrutāt
आश्रुताभ्याम् āśrutābhyām
आश्रुतेभ्यः āśrutebhyaḥ
Genitive आश्रुतस्य āśrutasya
आश्रुतयोः āśrutayoḥ
आश्रुतानाम् āśrutānām
Locative आश्रुते āśrute
आश्रुतयोः āśrutayoḥ
आश्रुतेषु āśruteṣu