Sanskrit tools

Sanskrit declension


Declension of आश्रुति āśruti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रुतिः āśrutiḥ
आश्रुती āśrutī
आश्रुतयः āśrutayaḥ
Vocative आश्रुते āśrute
आश्रुती āśrutī
आश्रुतयः āśrutayaḥ
Accusative आश्रुतिम् āśrutim
आश्रुती āśrutī
आश्रुतीः āśrutīḥ
Instrumental आश्रुत्या āśrutyā
आश्रुतिभ्याम् āśrutibhyām
आश्रुतिभिः āśrutibhiḥ
Dative आश्रुतये āśrutaye
आश्रुत्यै āśrutyai
आश्रुतिभ्याम् āśrutibhyām
आश्रुतिभ्यः āśrutibhyaḥ
Ablative आश्रुतेः āśruteḥ
आश्रुत्याः āśrutyāḥ
आश्रुतिभ्याम् āśrutibhyām
आश्रुतिभ्यः āśrutibhyaḥ
Genitive आश्रुतेः āśruteḥ
आश्रुत्याः āśrutyāḥ
आश्रुत्योः āśrutyoḥ
आश्रुतीनाम् āśrutīnām
Locative आश्रुतौ āśrutau
आश्रुत्याम् āśrutyām
आश्रुत्योः āśrutyoḥ
आश्रुतिषु āśrutiṣu