Sanskrit tools

Sanskrit declension


Declension of आश्लेष āśleṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्लेषः āśleṣaḥ
आश्लेषौ āśleṣau
आश्लेषाः āśleṣāḥ
Vocative आश्लेष āśleṣa
आश्लेषौ āśleṣau
आश्लेषाः āśleṣāḥ
Accusative आश्लेषम् āśleṣam
आश्लेषौ āśleṣau
आश्लेषान् āśleṣān
Instrumental आश्लेषेण āśleṣeṇa
आश्लेषाभ्याम् āśleṣābhyām
आश्लेषैः āśleṣaiḥ
Dative आश्लेषाय āśleṣāya
आश्लेषाभ्याम् āśleṣābhyām
आश्लेषेभ्यः āśleṣebhyaḥ
Ablative आश्लेषात् āśleṣāt
आश्लेषाभ्याम् āśleṣābhyām
आश्लेषेभ्यः āśleṣebhyaḥ
Genitive आश्लेषस्य āśleṣasya
आश्लेषयोः āśleṣayoḥ
आश्लेषाणाम् āśleṣāṇām
Locative आश्लेषे āśleṣe
आश्लेषयोः āśleṣayoḥ
आश्लेषेषु āśleṣeṣu