Sanskrit tools

Sanskrit declension


Declension of आश्लेषण āśleṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्लेषणम् āśleṣaṇam
आश्लेषणे āśleṣaṇe
आश्लेषणानि āśleṣaṇāni
Vocative आश्लेषण āśleṣaṇa
आश्लेषणे āśleṣaṇe
आश्लेषणानि āśleṣaṇāni
Accusative आश्लेषणम् āśleṣaṇam
आश्लेषणे āśleṣaṇe
आश्लेषणानि āśleṣaṇāni
Instrumental आश्लेषणेन āśleṣaṇena
आश्लेषणाभ्याम् āśleṣaṇābhyām
आश्लेषणैः āśleṣaṇaiḥ
Dative आश्लेषणाय āśleṣaṇāya
आश्लेषणाभ्याम् āśleṣaṇābhyām
आश्लेषणेभ्यः āśleṣaṇebhyaḥ
Ablative आश्लेषणात् āśleṣaṇāt
आश्लेषणाभ्याम् āśleṣaṇābhyām
आश्लेषणेभ्यः āśleṣaṇebhyaḥ
Genitive आश्लेषणस्य āśleṣaṇasya
आश्लेषणयोः āśleṣaṇayoḥ
आश्लेषणानाम् āśleṣaṇānām
Locative आश्लेषणे āśleṣaṇe
आश्लेषणयोः āśleṣaṇayoḥ
आश्लेषणेषु āśleṣaṇeṣu