Sanskrit tools

Sanskrit declension


Declension of आश्लेषित āśleṣita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्लेषितः āśleṣitaḥ
आश्लेषितौ āśleṣitau
आश्लेषिताः āśleṣitāḥ
Vocative आश्लेषित āśleṣita
आश्लेषितौ āśleṣitau
आश्लेषिताः āśleṣitāḥ
Accusative आश्लेषितम् āśleṣitam
आश्लेषितौ āśleṣitau
आश्लेषितान् āśleṣitān
Instrumental आश्लेषितेन āśleṣitena
आश्लेषिताभ्याम् āśleṣitābhyām
आश्लेषितैः āśleṣitaiḥ
Dative आश्लेषिताय āśleṣitāya
आश्लेषिताभ्याम् āśleṣitābhyām
आश्लेषितेभ्यः āśleṣitebhyaḥ
Ablative आश्लेषितात् āśleṣitāt
आश्लेषिताभ्याम् āśleṣitābhyām
आश्लेषितेभ्यः āśleṣitebhyaḥ
Genitive आश्लेषितस्य āśleṣitasya
आश्लेषितयोः āśleṣitayoḥ
आश्लेषितानाम् āśleṣitānām
Locative आश्लेषिते āśleṣite
आश्लेषितयोः āśleṣitayoḥ
आश्लेषितेषु āśleṣiteṣu