Sanskrit tools

Sanskrit declension


Declension of आश्व āśva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वम् āśvam
आश्वे āśve
आश्वानि āśvāni
Vocative आश्व āśva
आश्वे āśve
आश्वानि āśvāni
Accusative आश्वम् āśvam
आश्वे āśve
आश्वानि āśvāni
Instrumental आश्वेन āśvena
आश्वाभ्याम् āśvābhyām
आश्वैः āśvaiḥ
Dative आश्वाय āśvāya
आश्वाभ्याम् āśvābhyām
आश्वेभ्यः āśvebhyaḥ
Ablative आश्वात् āśvāt
आश्वाभ्याम् āśvābhyām
आश्वेभ्यः āśvebhyaḥ
Genitive आश्वस्य āśvasya
आश्वयोः āśvayoḥ
आश्वानाम् āśvānām
Locative आश्वे āśve
आश्वयोः āśvayoḥ
आश्वेषु āśveṣu