Sanskrit tools

Sanskrit declension


Declension of आश्वघ्न āśvaghna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वघ्नः āśvaghnaḥ
आश्वघ्नौ āśvaghnau
आश्वघ्नाः āśvaghnāḥ
Vocative आश्वघ्न āśvaghna
आश्वघ्नौ āśvaghnau
आश्वघ्नाः āśvaghnāḥ
Accusative आश्वघ्नम् āśvaghnam
आश्वघ्नौ āśvaghnau
आश्वघ्नान् āśvaghnān
Instrumental आश्वघ्नेन āśvaghnena
आश्वघ्नाभ्याम् āśvaghnābhyām
आश्वघ्नैः āśvaghnaiḥ
Dative आश्वघ्नाय āśvaghnāya
आश्वघ्नाभ्याम् āśvaghnābhyām
आश्वघ्नेभ्यः āśvaghnebhyaḥ
Ablative आश्वघ्नात् āśvaghnāt
आश्वघ्नाभ्याम् āśvaghnābhyām
आश्वघ्नेभ्यः āśvaghnebhyaḥ
Genitive आश्वघ्नस्य āśvaghnasya
आश्वघ्नयोः āśvaghnayoḥ
आश्वघ्नानाम् āśvaghnānām
Locative आश्वघ्ने āśvaghne
आश्वघ्नयोः āśvaghnayoḥ
आश्वघ्नेषु āśvaghneṣu