| Singular | Dual | Plural |
Nominative |
आश्वघ्नः
āśvaghnaḥ
|
आश्वघ्नौ
āśvaghnau
|
आश्वघ्नाः
āśvaghnāḥ
|
Vocative |
आश्वघ्न
āśvaghna
|
आश्वघ्नौ
āśvaghnau
|
आश्वघ्नाः
āśvaghnāḥ
|
Accusative |
आश्वघ्नम्
āśvaghnam
|
आश्वघ्नौ
āśvaghnau
|
आश्वघ्नान्
āśvaghnān
|
Instrumental |
आश्वघ्नेन
āśvaghnena
|
आश्वघ्नाभ्याम्
āśvaghnābhyām
|
आश्वघ्नैः
āśvaghnaiḥ
|
Dative |
आश्वघ्नाय
āśvaghnāya
|
आश्वघ्नाभ्याम्
āśvaghnābhyām
|
आश्वघ्नेभ्यः
āśvaghnebhyaḥ
|
Ablative |
आश्वघ्नात्
āśvaghnāt
|
आश्वघ्नाभ्याम्
āśvaghnābhyām
|
आश्वघ्नेभ्यः
āśvaghnebhyaḥ
|
Genitive |
आश्वघ्नस्य
āśvaghnasya
|
आश्वघ्नयोः
āśvaghnayoḥ
|
आश्वघ्नानाम्
āśvaghnānām
|
Locative |
आश्वघ्ने
āśvaghne
|
आश्वघ्नयोः
āśvaghnayoḥ
|
आश्वघ्नेषु
āśvaghneṣu
|