Singular | Dual | Plural | |
Nominative |
आश्वतरः
āśvataraḥ |
आश्वतरौ
āśvatarau |
आश्वतराः
āśvatarāḥ |
Vocative |
आश्वतर
āśvatara |
आश्वतरौ
āśvatarau |
आश्वतराः
āśvatarāḥ |
Accusative |
आश्वतरम्
āśvataram |
आश्वतरौ
āśvatarau |
आश्वतरान्
āśvatarān |
Instrumental |
आश्वतरेण
āśvatareṇa |
आश्वतराभ्याम्
āśvatarābhyām |
आश्वतरैः
āśvataraiḥ |
Dative |
आश्वतराय
āśvatarāya |
आश्वतराभ्याम्
āśvatarābhyām |
आश्वतरेभ्यः
āśvatarebhyaḥ |
Ablative |
आश्वतरात्
āśvatarāt |
आश्वतराभ्याम्
āśvatarābhyām |
आश्वतरेभ्यः
āśvatarebhyaḥ |
Genitive |
आश्वतरस्य
āśvatarasya |
आश्वतरयोः
āśvatarayoḥ |
आश्वतराणाम्
āśvatarāṇām |
Locative |
आश्वतरे
āśvatare |
आश्वतरयोः
āśvatarayoḥ |
आश्वतरेषु
āśvatareṣu |