Sanskrit tools

Sanskrit declension


Declension of आश्वतर āśvatara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वतरः āśvataraḥ
आश्वतरौ āśvatarau
आश्वतराः āśvatarāḥ
Vocative आश्वतर āśvatara
आश्वतरौ āśvatarau
आश्वतराः āśvatarāḥ
Accusative आश्वतरम् āśvataram
आश्वतरौ āśvatarau
आश्वतरान् āśvatarān
Instrumental आश्वतरेण āśvatareṇa
आश्वतराभ्याम् āśvatarābhyām
आश्वतरैः āśvataraiḥ
Dative आश्वतराय āśvatarāya
आश्वतराभ्याम् āśvatarābhyām
आश्वतरेभ्यः āśvatarebhyaḥ
Ablative आश्वतरात् āśvatarāt
आश्वतराभ्याम् āśvatarābhyām
आश्वतरेभ्यः āśvatarebhyaḥ
Genitive आश्वतरस्य āśvatarasya
आश्वतरयोः āśvatarayoḥ
आश्वतराणाम् āśvatarāṇām
Locative आश्वतरे āśvatare
आश्वतरयोः āśvatarayoḥ
आश्वतरेषु āśvatareṣu